लोचनाधरेति । लोचनाधरयोर्यथासंख्यं कृत आहृतो रागो यया तेन लोचने कृतोऽधरादपनीत इति व्यत्ययः । वासिते आनने विशेषितो गन्धो यस्याः सा तथा । तेन तया मुखं वासितं मुखेन च सेति भवति विनिमयः । परगुणात्मगुणानामिति । परगुणानामिति परगुणानां व्यत्ययः, आत्मगुणानां विनिमय इति संबन्धः । कर्तृत्वमुत्प्रेक्षितं तदेतद्दर्शयति—अत्रेति ॥