मिथ्याप्रतीतिसामान्यादनन्तरं वितर्कलक्षणम्—ऊह इति । यस्य प्रसिद्धिः स इत्यर्थः । पर्यायशब्देनापि लक्षणं क्रियत एव । यथा—घटपदार्थतया व्यावृत्तौ संदिहानस्य कलशपदार्थतया निश्चयवतो यः कलशः स घट इति । कथमसौ संशयविपर्ययाभ्यां भिद्यत इत्यत आह—संदेहेति । संदेहो नानाकोटिकस्तथाभूतामेव जिज्ञासां प्रसूते, तर्कस्तु तदनन्तरभावी नियतकोटिकस्तथाभूतामिति । कालस्वरूपकार्यभेदात् संशयतो भेद इति । एवं विपर्ययतोऽपि । स हि तर्कान्तरभाविनिश्चयात्मकः प्रवृत्त्यादिहेतुभूतश्च । तदयं तर्काभासस्य विपर्ययापर्यवसायिनो विषयविभागः कृतः, स तु तर्कस्य विषयविभागः स्फुट एव संदेहनिर्णययोर्मध्यमधिष्टितः स तद्वर्ती । विभागमाह—द्विधासाविति । निर्णयान्तरोपन्यस्तः फलभूतानिश्चयोऽतथाभूतो निर्णयान्तो निश्चयः ॥

प्रमितिविपर्ययरूपतया द्विविध इत्याशयवान्निर्णयार्थं विभजते—