मानयोग्यामिति । भ्रूभङ्गजिह्माक्षिस्फुरिताधरादिप्रेक्षणारूपायां मानाभ्यासक्रियायामपि बालायाः स्वातन्त्र्यं, तादृशीं तु तामिति शब्दनिर्देश्योऽभिप्रायविशेषः प्रयुङ्क्ते । तस्य तु न क्रियान्तरमुपात्तम् । उपात्तायास्तु मानक्रियायाः स्वात्मनि समावेशोऽनुपपन्नः । अभिप्रायोऽपि हि व्यापारप्रचयरूपक्रियान्तर्भूत एव । यदाह महाभाष्यकारः—‘यत् किंचित्तदभिसंधिपूर्वकं प्रेषणमध्येषणं वा तत्सर्वं पच्यर्थ’ इति । स्मरणादिकं चास्य व्यापारः संभवतीत्यतो नाकारकत्वं वाच्यम् । तदेतदभिसंधायाह—आत्मन्येवात्मन इति ॥