अत्र गौर्या विवाहमङ्गलानौचित्येनोत्पातरूपैरगदरजोनियोगादिभिर्भगवद्गता गोनासादयो ज्ञाप्यन्ते, यथा वाताय कपिला विद्युदिति । ततश्चोत्पातेन ज्ञापितेचेति संबन्धस्योभयनिष्ठत्वात्तादर्थ्य इव लक्ष्यवाचिनश्चतुर्थी न लक्षणवाचिनः । तृतीयाविषयापहारादेकयैव च विभक्त्योभयगतस्यापि संबन्धस्य राज्ञः पुरुष इतिवदुक्तत्वात्तृतीयापि न भवति ॥