कस्स व इत्यादि । ‘कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सव्रणमधरम् । सभ्रमरपद्माघ्रायिणि वारितवाम्ये सहस्वेदानीम् ॥’ इह प्रेयाया अधरं सक्षतं दृष्ट्वा कस्य रोषो न भवति । ततो हेतोर्भ्रमरसहितपद्मस्याघ्राणकारिके, हे वारितवाम्ये दाक्षिण्यवति, संप्रति त्वं सहस्व सहिष्णुर्भव । अत्रोत्तरार्धे कारणोपन्यासादपूर्वता । पूर्ववदाशङ्कासमाधाने इत्याह—यथोक्तेति । इत्यपह्नुत्यलंकारनिरूपणम् ॥