कोकिलेत्यादि । सुरभिवासरा वसन्तदिवसाः जनहर्षैः सह वृद्धिं यान्ति । कीदृशाः । कोकिलालापो मधुरो मनोहरो येषु ते, सुगन्धयः शोभनगन्धवन्तो वनवायवो मलयानिला येषु ते । अत्र केवलस्य कर्तुर्वसन्तदिनस्य जनानन्दैः सह वृद्धिप्राप्तिक्रियासमावेशः । स च विसदृश एव । दिनवृद्धेर्दण्डाधिक्यरूपत्वात्, आनन्दवृद्धेरतिसुखरूपत्वात् ॥