आदित्येत्यादि । अनिलो वायुः, अनलोऽग्निः द्यौराकाशः, आपो जलम्, हृदयम्, यमः, अहो दिनम्, उभे प्रातःसायम्, धर्मो विधाता चायं जनस्य वृत्तं चरित्रं जानाति । आदित्यचन्द्रौ जानीत इति विभक्तिविपरिणामेनान्वयः । ‘धर्मो गुणादौ लोकेशे’ इति रत्नकोषः । अत्रादित्यादय उत्तरपदप्रतिपदनिवेशितचकारेणैकक्रियायां निवेशिता इति मिश्रता । तदभावे दोषमाह—तेनेति ।