अत्र ‘यद्वरेषु मृग्यते तत्किं त्रिलोचने व्यस्तमप्यस्ति’ इति ब्रुवन् वपुर्वयोवसूनां समुदायं समस्तमेवाभिसंधत्ते । तस्य चाविर्भूतावयवभेदत्वेनेतरेतरयोगः, तिरोहितावयवभेदत्वेन समाहारः । स इह यदित्येकवचनान्तेन नपुंसकेन च कथ्यते । न चेह क्वचिदपि चकारोऽस्तीति सोऽयमप्यनुभयाश्रयः समुच्चयमेदः ॥