जो इत्यादि । “यो यस्य हृदयदयितो दुःखं दददपि स तथा तस्य । दयितनखदुःखितयोरपि वर्धते स्तनयो रोमाञ्चः ॥” इह यो यस्य हृदयप्रियः स दुःखं दददपि तस्य तथा प्रिय एव । अत्र हेतुः—दयितनखेन दुःखितयोरपि स्तनयो रोमाञ्चो वर्धते । दददित्यत्र ‘नाभ्यस्ताच्छतुः ७।१।७८’ इति निषेधः । अत्र प्रथमं हेतुरुक्तस्ततस्तत्कार्यमुक्तमिति विपरीतता ॥