435

अत्र हतच्छायमित्यादीनामन्तर्गतगुणत्वेन क्रियाविशेषणत्वात् क्रियागुणयोगनिमित्तं निजं प्रकृतिचटुलत्वमपि विगलितमिति गुणयोगनिमित्तं च साम्यं सामान्यविशेषरूपश्चालेख्यप्रदीपदृष्टान्त इति क्रियागुणयोगनिमित्तेयं विशेषत उत्तरा नाम दृष्टान्तोक्तिः साम्यभेदः । अथ दृष्टान्तोक्तेर्दृष्टान्तालंकारस्य च को विशेषः । उच्यते । ‘लौकिकपरीक्षकाणां यस्मिन्नर्थे बुद्धिसाम्यं स दृष्टान्तः’ इत्यर्थं प्रति तु न कश्चिद्विशेषः । उक्तिं प्रति पुनरनेको विद्यते । तद्यथा—दृष्टान्तदार्ष्टान्तिकयोर्मित्रे वाक्ये निर्देशो दृष्टान्तालंकारः । एकवाक्ये निर्देशो दृष्टान्तोक्तिः । साध्यधर्मसिद्धये दृष्टान्तालंकारः, साधर्म्य[निमित्त]सिद्धये दृष्टान्तोक्तः । इवाद्यप्रयोगे दृष्टान्तालंकारः, इवादिप्रयोगे तु दृष्टान्तोक्तः । अत एवेयमुभयालंकारः स पुनरर्थालंकार इति ॥

तो ताणेत्यादि । इह ततस्तेषां वानराणामालेख्यप्रदीपानामिव निजकमात्मीयं प्रकृतिचञ्चलत्वमपि विगलितमपगतम् । हता छाया प्रतिष्टा कान्तिर्वा यत्र तत् । पक्षे हता छाया आतपाभावरूपा यत्र तत् । निश्चलं लोचनमेव शिखा यत्र तत् । प्रोषितोऽन्तर्गतः प्रताप पौरुषं प्रतपनं च यत्र तत् । क्रियाविशेषणत्रयमिदम् । ‘निजमात्मीयनित्ययोः’ इति विश्चः । स्वार्थिकः कन् । अत्र छायादेर्गुणस्य क्रियाविशेषणतया क्रियाया गुणायोगः । प्रदीपस्य दृष्टान्त इति विशेषः । उत्तरा च व्यक्तैव । अथेति । उभयत्र साम्यमात्रस्योपजीवनादिति भावः । लौकिका लोकविदिताः, परीक्षकाः प्रमाणेन व्यवहारिणः । बुद्धिसाम्यस्योभयत्र तुल्यत्वादाह—न कश्चिदिति । अभेद एवेत्यर्थः । तर्ह्यभेद एव, नेत्याह—उक्तिमिति । वचनरचनयानेके भेदास्तयोरित्यर्थः । साध्येति साध्यो धर्मः सिसाधयिषितः । साधर्म्येति । साधर्म्यं समानधर्मता तस्या निमित्तं गुणादि तयोः सिद्धिरित्यर्थः । इवादिप्रयोगपुरस्कारेण शब्दालंकारता, साम्यादिपुरस्कारेण चार्थालंकारतेत्युभयालंकारतेत्याह—अत इति ।

प्रपञ्चोक्तिं लक्षयति—

साम्योत्कर्षापकर्षोक्तेरुपमानोपमेययोः ।
प्रकृता विकृता चेति प्रपञ्चोक्तिः प्रदर्श्यते ॥ ३९ ॥