वागर्थाविवेति । अत्र वन्दे इत्युत्तमपुरुषवचनेनैवाहमिति प्राप्तम् ‘अस्मद्युत्तमः’ इत्यत्र स्थानिनीत्यभिधानात् । किमिति कर्मापेक्षायां पार्वतीपरमेश्वराविति । तावपि 056 किंभूतावित्यतो जगतः पितराविति । तेन लक्ष्मीनारायणादिवैधर्म्येण नमस्कार्यत्वम् । एकशेषशब्देनैव मातृशब्दार्थः । स्त्रीपुंसयोरित्यौचित्याद्वागर्थाविवेति । किमर्थं नमस्कुरुत इत्यत्र वागर्थप्रतिपत्तये इति । तदेवं यादृशो यावांश्च विशेषणविशेष्यप्रकारोऽभिमतः स सर्व एव वागित्याद्युपात्तशब्दसमुदायमात्रेण निष्प्रत्यूहमवगम्यत इत्यर्थव्यक्तिशब्दार्थव्याख्यानेन स्फुटयति—अत्रेति । अर्थसमर्पकत्वादित्यनेन शब्दगुणता व्यक्तीकृता ॥