सौकुमार्यविपर्यासादिति । अकठोराक्षरप्रायताबन्धस्य सुकुमारत्वं तद्विपर्थये कठोरता श्रुतिकटुत्वं भवति । असिततींति । ‘ऋ गतौ’ इति धात्वनुसारादृतिर्वर्त्म । असिता कृष्णा ऋतिर्वर्त्म यस्य कृष्णवर्त्मा वह्निस्तस्य तुगपत्यम् । अद्रिच्छिदिति क्रौञ्चदारणत्वात् । स्वर्गे क्षियन्ति निवसन्ति ये देवास्तेषां पतिः सेनानीत्वात् । अद्विदृग्द्वादशलोचनत्वात् । स एवंभूतो भगवान् कुमारोऽमिद्भिरस्निग्धै रूक्षैः शुभ्रदृग्दृष्टैर्धवलाक्षिविलोकितैः सक्रोधनिभालने तारकाभागस्योर्ध्वतया नयनात्तथाभावो जातिर्वो युष्माकं द्विषः शत्रूञ्जेघ्नीयिषीष्ट । अत्यर्थं पुनः पुनर्वा वध्यादि- त्यर्थः । हन्तेर्यङि घ्नीभावे आशीर्लिङि रूपम् । स्वतन्त्रस्य पदस्य श्रुतिकटुता पददोषः । इह तु पदानामतथाभावे र्ति द्रि च्छि इत्यादीनां वर्णानां परस्परसंनिधाने घटनैव कठोरेत्याह—अत्रातिकठोरत्वादिति ॥