कान्तेरिति । रसस्य दीप्तिः कान्तिरग्रे विवरिष्यते तेनार्थप्रधानता व्यक्ता । तस्यामस्ति वाक्यवाच्ययोर्व्यापारः । वाक्यं विदग्धोक्तिकं व्याप्रियते । अतथाभूतस्य रसाव्यञ्जकत्वनियमात् । तथाहि—कन्ये इति संबोधनेन रसविरोधिनीविलसिता क्षमता प्रतीयते । कामयमानमित्यनेनानावरणमुच्यमानोऽर्थः कथं न वैरस्यमावहतीत्यादिकमुन्नेयम् । तदिदमाह—इदमुक्तेर्ग्राम्यतयेति ॥