अप्रसिद्धेति । कमलमुखयोरिव कुमुदमुखयोर्गोगवययोरिव गोमहिषयोः काव्यशब्दयोरिव काव्यशशिनोरस्ति सादृश्यं सौरभादिकमेवानुपात्तमपि प्रसिद्धतया प्रतीयमानम् । शरत्तरुण्योस्तु न तथा प्रसिद्धमिति विकसितपुलकाङ्कुरा भातीत्येताभ्यामुपात्तम् । पुलक इवाङ्कुरा इति तत्राशयात् । विशिष्टभानस्य च द्वयानुगतत्वेनैव प्रतीयमानत्वात्तथापि पद इवालंकारेऽपि कविभिरप्रयुज्यमानत्वमेव दोष इति व्याचष्टे—अत्रेति । प्रतीयमान इति । इवशब्दस्य द्योतकमात्रत्वात् । अभिधीयमानं व्याख्यातम् ॥

वक्रताविशेषविशिष्टस्यैवार्थस्य काव्यकोटिनिवेशादवक्रो हेय इत्याह—