क्रमप्राप्तं व्यपेतमुदाहर्तव्यमित्याह—अथेति । काञ्चिर्नगरी तस्याः प्रतोली राजरथ्या तामनु लक्षीकृत्य । केन पानीयेनाञ्चनशीला या स्रवन्ती नदी तद्वनमातरिश्वा वायुः । काञ्चिप्रभृतीनि मेखलाप्रमुखानि । कांचित्सर्वाङ्गीणालसभावसमर्पिकामत एव मेखलाप्रभृतिभूषणत्यागः । अत्र प्रतिपादं काञ्चीकाञ्चीत्यादि नैरन्तर्येणावर्तनेन व्यपेतम्, सान्तरत्वेन पुनरादिमध्ययमकमेव स्यादिति पादभेदेनैवास्य संभवः ॥