अत्र चित्रतन्तुमयः पटः । एकजातीयकुसुमग्रथनात्प्राक् स्थिता इत्यादि । अत्र थकारतकारौ दन्त्यौ, षकारणकारौ मूर्धन्यौ, पकारमकारावोष्ठ्यौ । ताडितेत्यत्र डकारे लकारकल्पनया सनलतधाः पञ्च दन्त्याश्च रेफो मूर्धन्य इति प्रथमपादे । द्वितीयपादे च धकारसकारौ नकारतकारौ दन्त्यावित्यादिना क्रमेण सान्तरा निरन्तरा च श्रुतित एव वर्णावृत्तिः पूर्ववदुपलभ्यते । किंतु तकारादीनां रूपतोऽपि स्थाने स्थाने पूर्वमसृणतान्यग्भूतैवावृत्तिस्तेनायं वर्णमसृणः । श्रुतिसाजात्यं च न क्वचिद्विघटते । अत्रैव निदर्शनद्वयम् ॥