अत्र ‘किसलय किसलय’ इति, ‘सुमनः सुमनः’ इति च समस्तानामेवाव्यधानादयं लाटीयोऽनुप्रासोऽव्यवहितसमस्तः पूर्वः पुनरव्यवहितव्यस्त इत्युच्यते ॥