ननु नानानना विविधाकारवदना गणा ऊनेन हीनेन नुन्नो जितो ना न न पुरुषः । तथा नुन्न इनः प्रभुर्यस्य सोऽप्यात्मनि जीवति नाना पुरुषोऽपुरुष एव । यतो ननुन्नेनोऽजितप्रभुर्नुन्नोऽप्यनुन्न एव । तथा नुन्ननुन्नः जित इव क्लीबतया पराभूत इति । ‘प्रकारे गुणवचनस्य’ इति द्विरुक्तिः । तमपि यो नुदति स नानेना न निष्पापः बन्धच्छायार्पकान्यवर्णगुरुत्वोन्मेषमात्रप्रयोजकस्तकारो न वृत्तिशरीरान्तर्गत इति द्विव्यञ्जनता नाशङ्कनीया ॥