‘शुद्धं बद्धसुरास्थिसारविषम त्वं रुग्जयातिस्थिर भ्रष्टोद्धर्मरजःपदं गवि गवाक्षीणेन चञ्चद्भुवा ।
तथ्यं चिन्तितगुप्तिरस्तविधिदिग्भेदं न चक्रं शुचाचारोऽप्रांशुरदभ्रमुग्र तनु मे रम्यो भवानीरुचा ॥ २९८ ॥’