‘तिष्ठ द्वारि भवाङ्गणे व्रज बहिः सद्मेति वर्त्मेक्षते शालामञ्च तमङ्गमञ्च वलभीमञ्चेति वेश्माञ्चति ।
दूतिं संदिश संदिशेति बहुशः संदिश्य सास्ते तथा तल्पे कल्पमयीव निर्घृण यथा नान्तं निशा गच्छति ॥ ५६ ॥’