396
पटोलत्रिफलारिष्टगुडूचीमुस्तचन्दनैः ॥
समूर्वा रोहिणी पाठा रजनी सदुरालभा ॥ २ ॥
कषायं पाययेदेतच्छ्लेष्मपित्तज्वरापहम् ॥
कण्डूत्वग्दोषविस्फोटविषवीसर्पनाशनम् ॥ ३ ॥
भूनिम्बवासाकटुकापटोलफलत्रिकाचन्दननिम्बसिद्धः ॥
विसर्पदाहज्वरवक्त्रशोषविस्फोटतृष्णावमिनुत्कषायः ॥ ४ ॥
सकफे पित्तयुक्ते तु त्रिफलां योजयेत्पुरैः ॥
दुरालभां पर्पटकं पटोलं कटुकां तथा ॥
सोष्णं गुग्गुलुसंमिश्रं पिबेद्वा खदिराष्टकम् ॥ ५ ॥
कुण्डलीपिचुमन्दाम्बु खदिरेन्द्रयवाम्बु वा ॥
विस्फोटान्नाशयत्याशु वायुर्जलधरानिव ॥ ६ ॥
चन्दनं नागपुष्पं च तण्डुलीयकसारिवा ॥
शिरीषवल्कलं जाती लेपः स्याद्दाहनाशनः ॥ ७ ॥
शुकतरुनतमांसीरजनीपद्मं च तुल्यानि ॥
पिष्टानि शीततोयेन स्याल्लेपः सर्वविस्फोटे ॥ ८ ॥
शिरीषमूलमञ्जिष्ठाचव्यामलकयष्टिकाः ॥
सजातीपल्लवक्षौद्रा विस्फोटे कवलग्रहाः ॥ ९ ॥