Adhikāra 56

सर्वासां वमनं पूर्वं पटोलारिष्टवासकैः ॥
कषायैश्च वचावत्सयष्ट्याह्वफलकल्कितैः ॥ १ ॥
सक्षौद्रं पाययेद्ब्राह्म्या रसं वा हैलमोचिकम् ॥
वान्तस्य रेचनं देयं शमनं चाबले नरे ॥ २ ॥
सुषवीपत्रनिर्यासं हरिद्राचूर्णसंयुतम् ॥
रोमान्ती ज्वरविस्फोटमसूरी शान्तये पिबेत् ॥ ३ ॥
399
उभाभ्यां हृतदोषस्य विशुध्यन्ति मसूरिकाः ॥
निर्विकाराश्चाल्पपूयाः पच्यन्ते चाल्पवेदनाः ॥ ४ ॥
कण्टाकुस्वादुमूलं क्वथनविधिकृतं हिङ्गुमाषैकयुक्तं
पीतं बीजं जयायाः सघृतमुषितवाः पीतमङ्घ्रिः शकट्याः ॥
म(प)थ्यामूलं शिफा वा दमनकुसुमजा सोषणा वाऽथ पूति-
र्योगा वाशाम्बुनैते प्रथममघगदे दृश्यमाने प्रयोज्याः ॥ ५ ॥
उग्राज्यवंशनीलीयवविषकार्पासिकीकसब्राह्मी--
सुरसमयूरकलाक्षाधूपो रोमान्तिकादिहरः ॥ ६ ॥
आदावेव प्रयुक्तस्य प्रशाम्यन्ति मसूरिकाः ॥
न गृह्णन्ति विषं केचिद्यथालाभश्रुतेरिह ॥ ७ ॥
चैत्रासितभूतदिने रक्तपताकान्विता स्नुही भवने ॥
धवलितकलशन्यस्ता पापरुजं दूरतो धत्ते ॥ ८ ॥
तर्पणं वातजायां प्राग्लाजचूर्णैः सशर्करैः ॥
भोजनं तिक्तयूषैस्तु प्रतुदानां रसेन वा ॥ ९ ॥
400
द्विपञ्चमूलं रास्ना च दार्व्युशीरं दुरालभा ॥
सामृतं धान्यकं मुस्तं जयेद्वातसमुत्थिताम् ॥ १० ॥
द्राक्षाकाश्मर्यखर्जूरपटोलारिष्टवासकैः ॥
लाजामलकदुस्पर्शैः सितायुक्तस्तु पैत्तिके ॥ ११ ॥
शिरीषोदुम्बराश्वत्थशेलुन्यग्रोधवत्सकैः ॥
प्रलेपः सघृतः शीघ्रं व्रणवीसर्पदाहहा ॥ १२ ॥
दुरालभां पर्पटकं भूनिम्बं कटुरोहिणीम् ॥
श्लैष्मिक्यां पित्तजायां वा पाने निष्क्वाथ्य दापयेत् ॥ १३ ॥
निम्बं पर्पटकं पाठां पटोलं कटुरोहिणीम् ॥
वासां दुरालभां धात्रीमुशीरं चन्दनद्वयम् ॥ १४ ॥
एष निम्बादिकः क्वाथः पीतः शर्करयाऽन्वितः ॥
त्रिदोषां मसूरीं हन्ति ज्वरवीसर्पसंभवाम् ॥
उत्थिता प्रविशेद्या तु पुनस्तां बाह्यतो नयेत् ॥ १५ ॥
पटोलकुण्डलीमुस्तवृषधन्वयवासकैः ॥
भूनिम्बनिम्बकटुकापर्पटैश्च शृतं जलम् ॥ १६ ॥
मसूरीं शमयेदामां पक्वां चैव विशोधयेत् ॥
नातः परतरं किंचिद्विस्फोटज्वरशान्तये ॥ १७ ॥
पटोलमूलारुणतण्डुलीयकं पिबेद्धरिद्रामलकल्कसंयुतम् ॥
मसूरिविस्फोटविदाहशान्तये तथैव रोमान्तिवमिज्वरापहम् ॥ १८ ॥
401
पटोलमूलारुणतण्डुलीयकं तथैव धात्रीखदिरेण संयुतम् ॥
पिबेज्जलं सुक्वथितं सुशीतलं मसूरिकारोगविनाशनं परम् ॥ १९ ॥
खदिरत्रिफलारिष्टपटोलामृतवासकैः ॥ २० ॥
क्वाथोऽष्टकाख्यो जयति रोमान्तिकमसूरिकाः ॥
कुष्ठवीसर्पविस्फोटकण्ड्वादीनपि पानतः ॥ २१ ॥
अमृतादिकषायस्तु जयेत्पित्तकफात्मिकाम् ॥ २२ ॥
सौवीरेण तु संपिष्टं मातुलुङ्गस्य केसरम् ॥
प्रलेपात्पाचयत्याशु दाहं चांपि नियच्छति ॥ २३ ॥
पाददाहं च कुरुते पिटिका पादसंभवा ॥
तत्र सेकं प्रशंसन्ति बहुशस्तण्डुलाम्बुना ॥ २४ ॥
पाककाले तु सर्वास्ता विशोषयति मारुतः ॥
तस्मात्संबृंहणं कार्यं न तु पथ्यं विशोषणम् ॥ २५ ॥
गुडूची मधुकं द्राक्षा मोरटं दाडिमैः सह ॥
पाककाले प्रदातव्यं भैषज्यं गुडसंयुतम् ॥
तेन पाकं व्रजन्त्याशु न तु वायुः प्रकुप्यति ॥ २६ ॥
लिह्याद्वा बादरं चूर्णं पाचनार्थं गुडेन वा ॥
अनेनाऽऽशु विपच्यन्ते वातपित्तकफात्मिकाः ॥ २७ ॥
शूलाध्मानपरीतस्य कम्पमानस्य वायुना ॥
धन्वमांसरसाः शस्ता ईषत्सैन्धवसंयुताः ॥ २८ ॥
402
दाडिमाम्लरसैर्युक्ता यूषाः स्युररुचौ हिताः ॥
विसर्पन्ती सविस्फोटा क्लिन्ना स्राववती तथा ॥
दशाङ्गलेपचूर्णेन चूर्णिता शममेति च ॥ २९ ॥
पिबेदम्भस्तप्तशीतं भावितं खदिरासनैः ॥
शौचे वारि प्रयुञ्जीत गायत्रीबहुवारजम् ॥ ३० ॥
जातीपत्रं समञ्जिष्ठं दार्वी पूगफलं शमी ॥ ३१ ॥
धात्रीफलं समधुकं क्वथितं मधुसंयुतम् ॥
मुखरोगे कण्ठरोगे गण्डूषार्थं प्रशस्यते ॥ ३२ ॥
अक्ष्णोः सेकं प्रशंसन्ति गवेधुमधुकाम्बुना ॥
मधुकं त्रिफला मूर्वा दार्वीत्वङ्नीलमुत्पलम् ॥ ३३ ॥
उशीरलोध्रमञ्जिष्ठाः प्रलेपाश्चोतने हिताः ॥
नश्यन्त्यनेन दृग्जाता मसूर्यो न भवन्ति च ॥ ३४ ॥
पञ्चवल्कलचूर्णेन क्लेदिनीमवचूर्णयेत् ॥
भस्मना केचिदिच्छन्ति केचिग्दोमयरेणुना ॥ ३५ ॥
कृमिपातभयाच्चापि धूपयेत्सरलादिभिः ॥
वेदनादाहशान्त्यर्थं स्रुतानां च विशुद्धये ॥
सगुग्गुलुं वराक्वाथं युञ्ज्याद्वा खदिराष्टकम् ॥ ३६ ॥
कृष्णाभयारजो लिह्यान्मधुना कण्ठशुद्धये ॥
तथाऽष्टाङ्गाबलेहो वा कबलश्चाऽऽर्द्रकादिभिः ॥ ३७ ॥
403
पञ्चतिक्तं प्रयुञ्जीत पानाभ्यञ्जनभोजनैः ॥
कुर्याद्व्रणविधानं च तैलादीन्वर्जयेच्चिरम् ॥ ३८ ॥
निम्बातिमुक्तकास्फोतबिम्बीवेतसवल्कलम् ॥
शृतशीतं प्रयोक्तव्यं स्रावप्रक्षालने सदा ॥ ३९ ॥
निशाद्वयोशीरशिरीषमुस्तकैः सलोध्रभद्रश्रियनागकेसरैः ॥
संस्वेदविस्फोटविसर्पकुष्ठदौर्गन्ध्यरोमान्तिहरः प्रदेहः ॥ ४० ॥