444
व्याघ्रीदन्तीवचाशिग्रुसुरसव्योषसैन्धवैः ॥
पाचितं नावनं तैलं पूतिनासागदं हरेत् ॥ ५ ॥
त्रिकटुकविडङ्गसैन्धवबृहतीफलशिग्रुसुरसदन्तीभिः ॥
तैलं गोजलसिद्धं नस्यं स्यात्पूतिनासस्य ॥ ६ ॥
कलिङ्गहिङ्गुमरिचं लाक्षासुरसकट्फलम् ॥
कुष्ठोग्राशिग्रु जन्तुघ्नमवपीडः प्रशस्यते ॥ ७ ॥
तैरेव मूत्रसंयुक्तैः कटुतैलं विपाचयेत् ॥
अपीनसे पूतिनासे शमनं कीर्तितं परम् ॥ ८ ॥
नासापाके पित्तहृत्संविधानं कार्यं सर्वं बाह्यमाभ्यन्तरं च ॥
हृत्वा रक्तं क्षीरवृक्षत्वचश्च साज्याः सेके योजनीयाश्च लेपे ॥ ९ ॥
पूयास्ररक्तपित्तघ्नाः कषाया नावनानि च ॥
शुण्ठीकुष्ठकणाबिल्वद्राक्षाकल्ककषायवत् ॥
साधितं तैलमाज्यं वा नस्यं क्षवथुरोगनुत् ॥ १० ॥
दीप्ते रोगे पैत्तिकं संविधानं कुर्यात्सर्वं स्वादु यच्छीतलं च ॥
नासानाहे स्नेहपानं प्रधानं स्निग्धा धूमा मूर्धबस्तिश्च नित्यम् ॥ ११ ॥