520
तैलं भल्लातकानां तु पिबेन्मासं यथाबलम् ॥
सर्वोपद्रवनिर्मुक्तो जीवेद्वर्षशतं दृढः ॥ २८ ॥
कासश्वासातिसारज्वरपिटककटीकोठकुष्ठप्रमेहा-
न्मूत्राघातोदरार्शःश्वयथुगलशिरःकर्णशङ्खाक्षिरोगान् ॥
ये चान्ये वातपित्तक्षतजकफकृता व्याधयः सन्ति जन्तो-
स्तांस्तानभ्यासयोगादपनयति पयः पीतमन्ते निशायाः ॥ २९ ॥
विगतघननिशीथे प्रातरुत्थाय नित्यं
पिवति खलु नरो यो घ्राणरन्ध्रेण वारि ॥
स भवति मतिपूर्णश्चक्षुषा तार्क्ष्यतुल्यो
वलिपलितविहीनः सर्वरोगैर्विमुक्तः ॥ ३० ॥