521
अम्भसः प्रसृतान्यष्टौ रवावनुदिते पिबन् ॥
वातपित्तगदान्हन्ति जीवेद्वर्षशतं नरः ॥ ३१ ॥
व्यङ्गवलीपलितघ्नं पीनसवैस्वर्यकासशोषघ्नम् ॥
रजनीक्षयेऽम्बुनस्यं रसायनं दृष्टिजननं च ॥ ३२ ॥
तद्वत्त्रिफलाम्बु निशिस्थं वलिपलितहरं दृष्टिदं श्रेष्ठम् ॥
प्रसृतिद्वयं तु पातव्यं नासया नाधिकं मतम् ॥ ३३ ॥
न केवलं दीर्घमिहाऽऽयुरश्नुते रसायनं यो विधिवन्निषेवते ॥
गतिं स देवर्षिनिषेवितां शुभां प्रपद्यते ब्रह्म तथैव चाक्षरम् ॥ ३४ ॥

Adhikāra 70

तैस्तैर्भावैरहृद्यैस्तु रिरंसोर्मनसि क्षते ॥
ध्वजः पतत्यथो नॄणां क्लैब्यं समुपजायते ॥ १ ॥