551
हरीतकी विडङ्गानि सैन्धवं नागरं त्रिवृत् ॥
मरिचानि च तत्सर्वं गोमूत्रेण विरेचनम् ॥ ६ ॥
त्रिवृच्छाणत्रयसमा त्रिफला तत्समानि च ॥
क्षारकृष्णाविडङ्गानि तच्चूर्णं मधुसर्पिषा ॥ ७ ॥
लिह्याद्गुडेन गुटिकां कृत्वा वाऽप्युपकल्पयेत् ॥
कफवातकृतान्गुल्मान्प्लीहोदरभगंदरान् ॥
हन्त्यन्यानपि चाप्येतन्निरपायं विरेचनम् ॥ ८ ॥
अभया पिप्पलीमूलं मरिचं विश्वभेषजम् ॥
त्वक्पत्रपिप्पलीमुस्तविडङ्गामलकानि च ॥ ९ ॥
एतानि समभागानि दन्ती च त्रिगुणा भवेत् ॥
त्रिवृदष्टगुणा देया षड्गुणा चात्र शर्करा ॥ १० ॥
मधुना मोदकान्वद्ध्वा चाक्षमात्रं प्रमाणतः ॥
एकैकं भक्षयेत्प्रातः शीतं चानु पिबेज्जलम् ॥ ११ ॥
तावद्विरिच्यते जन्तुर्यावदुष्णं न सेवते ॥
पानाहारविहारेषु भवेच्चापि नियन्त्रणः ॥ १२ ॥
पाण्डुत्वकासविषमज्वरवह्निसादा-
ञ्जङ्घोरुपृष्ठजघनोदरपार्श्वशूलान् ॥
दुर्नामकुण्डलभगंदरशोफगुल्मा-
न्यक्ष्मोदरभ्रमविदाहकमूत्रकृच्छ्रान् ॥ १३ ॥