Adhikāra 19

शतधौतघृताभ्यक्तं लिह्यात्तं यवसक्तुभिः ॥
कोलामलकसंयुक्तैर्धान्याम्लैरपि बुद्धिमान् ॥ १ ॥
छादयेत्तस्य सर्वाङ्गमारनालार्द्रवाससा ॥
लामज्जेनाथ शुक्तेन चन्दनेनानुलेपयेत् ॥ २ ॥
चन्दनाम्बुकणस्यन्दितालवृन्तोपवीजिते ॥
स्वप्याद्दाहार्दितो जन्तुः कदलीदलसंस्तरे ॥ ३ ॥
185
परिषेकावगाहौ च सेवेत व्यजनानि च ॥
ससितं शिशिरं तोयं तृष्णादाहोपशान्तये ॥ ४ ॥
क्षीरैः क्षीरकषायैश्च सुशीतैश्चन्दनान्वितैः ॥
अन्तर्दाहं प्रशमयेदेतैश्चान्यैश्च शीतलैः ॥ ५ ॥
कुशादिशालिपर्णीभिर्जीवकाद्येन साधितम् ॥
तैलं घृतं वा दाहघ्नं वातपित्तविनाशनम् ॥ ६ ॥
पित्तज्वरहरं यच्च दाहे तत्सर्वमिष्यते ॥
फलिनीरोध्रसेव्याम्बुहेमपत्रकुटन्नटम् ॥
कालीयकरसोपेतं दाहे शस्तं प्रलेपनम् ॥ ७ ॥
श्लक्ष्णशुष्कघनो लेपश्चन्दनस्यापि दाहकृत् ॥
त्वग्गतस्योष्मणो रोधाच्छीतकृत्त्वन्यथाऽगुरोः ॥ ८ ॥
186
ह्रीवेरपद्मकोशीरचन्दनक्षोदवारिणा ॥
संपूर्णामवगाहेत द्रोणीं दाहार्दितो नरः ॥ ९ ॥