255
कर्षप्रमाणं प्रत्येकं प्रस्थार्धं माक्षिकस्य च ॥
पक्तिशूलं निहन्त्येतद्दोषत्रयकृतं च यत् ॥ ४८ ॥
छर्द्यम्लपित्तमूर्छाश्च श्वासकासावरोचकम् ॥
हृच्छूलं रक्तपित्तं च पृष्ठशूलं च नाशयेत् ॥
रसायनमिदं श्रेष्ठं खण्डामलकसंज्ञितम् ॥ ४९ ॥
कलायचूर्णभागौ द्वौ लोहचूर्णस्य चापरः ॥
कारवेल्लपलाशानां रसेनैव विमर्दितम् ॥ ५० ॥
कर्षमात्रां ततश्चैकां भक्षयेद्गुटिकां नरः ॥
मण्डानुपाना सा हन्ति जरत्पित्तं सुदारुणम् ॥ ५१ ॥
लिह्याद्वा त्रैफलं चूर्णमयश्चूर्णसमायुतम् ॥
यष्टीचूर्णेन वा युक्तं लिह्यात्क्षौद्रेण तद्गदे ॥ ५२ ॥
पित्तान्तं वमनं कृत्वा कफान्तं च विरेचनम् ॥ ५३ ॥
अन्नद्रवे तु तत्कार्यं जरत्पित्ते यदीरितम् ॥
आमपक्वाशये शुद्धे गच्छेदन्नद्रवः शमम् ॥ ५४ ॥
माषेण्डरी सतुषिका स्विन्ना सर्पिर्युता हिता ॥
गोधूममण्डकं तत्र सर्पिषा गुडसंयुतम् ॥
ससितं शीतदुग्धेन मृदितं वा हितं मतम् ॥ ५५ ॥
अन्नद्रवे दुश्चिकित्स्यो दुर्विज्ञेयो महागदः ॥
तस्मात्तस्य प्रशमने परं यत्नं समाचरेत् ॥ ५६ ॥
अन्नद्रवे जरत्पित्ते वह्निर्मन्दो भवेद्यतः ॥
तस्मादत्रान्नपानानि मात्राहीनानि कल्पयेत् ॥ ५७ ॥