सनत्कुमार उवाच |

ततः स भगवान्देवः कपर्दी नीललोहितः |
आज्ञया परमेशस्य जग्राह ब्रह्मणः शिरः || १ ||
तद्गृहीत्वा शिरो दीप्तं रूपं विकृतमास्थितः |
योगक्रीडां समास्थाय भैक्षाय प्रचचार ह || २ ||
स देववेश्मनि तदा भिक्षार्थमगमद्द्विजाः |
न चास्य कश्चित्तां भिक्षामनुरूपामदाद्विभोः || ३ ||
अभ्यगात्संक्रमेणैव वेश्म विष्णोर्महात्मनः |
तस्यातिष्ठत स द्वारि भिक्षामुच्चारयञ्छुभाम् || ४ ||
स दृष्ट्वा तदुपस्थं तु विष्णुर्वै योगचक्षुषा |
शिरां ललाटात्सम्भिद्य रक्तधारामपातयत् |
पपात सा च विस्तीर्णा योजनार्धशतं तदा || ५ ||
तया पतन्त्या विप्रेन्द्रा बहून्यब्दानि धारया |
पितामहकपालस्य नार्धमप्यभिपूरितम् |
तमुवाच ततो देवः प्रहस्य वचनं शुभम् || ६ ||
सकृत्कन्याः प्रदीयन्ते सकृदग्निश्च जायते |
सकृद्राजानो ब्रुवते सकृद्भिक्षा प्रदीयते || ७ ||
तुष्टो ऽस्मि तव दानेन युक्तेनानेन मानद |
वरं वरय भद्रं ते वरदो ऽस्मि तवाद्य वै || ८ ||

विष्णुरुवाच |

एष एव वरः श्लाघ्यो यदहं देवताधिपम् |
पश्यामि शंकरं देवमुग्रं शर्वं कपर्दिनम् || ९ ||
देवश्छायां ततो वीक्ष्य कपालस्थे तदा रसे |
ससर्ज पुरुषं दीप्तं विष्णोः सदृशमूर्जितम् || १० ||
तमाहाथाक्षयश्चासि अजरामर एव च |
युद्धेषु चाप्रतिद्वन्द्वी सखा विष्णोरनुत्तमः |
देवकार्यकरः श्रीमान्सहानेन चरस्व च || ११ ||
नारासु जन्म यस्मात्ते विष्णुदेहोद्भवासु च |
नरस्तस्माद्धि नाम्ना त्वं प्रियश्चास्य भविष्यसि || १२ ||

वायुरुवाच |

तं तदाश्वास्य निक्षिप्य नरं विष्णोः स्वयं प्रभुः |
अगमद्ब्रह्मसदनं तौ चाविविशतुर्गृहम् || १३ ||
य इदं नरजन्मेह शृणुयाद्वा पठेत वा |
स कीर्त्या परया युक्तो विष्णुलोके महीयते || १४ ||
इति स्कन्दपुराणे षष्ठो ऽध्यायः ||