सनत्कुमार उवाच |

ते दृष्ट्वा देवदेवेशं सर्वे सब्रह्मकाः सुराः |
अस्तुवन्वाग्भिरिष्टाभिः प्रणम्य वृषवाहनम् || १ ||

पितामह उवाच |

नमः शिवाय सोमाय भक्तानां भयहारिणे |
नमः शूलाग्रहस्ताय कमण्डलुधराय च || २ ||
दण्डिने नीलकण्ठाय करालदशनाय च |
त्रेताग्निदीप्तनेत्राय त्रिनेत्राय हराय च || ३ ||
नमः पिनाकिने चैव नमो ऽस्त्वशनिधारिणे |
व्यालयज्ञोपवीताय कुण्डलाभरणाय च || ४ ||
नमश्चक्रधरायैव व्याघ्रचर्मधराय च |
कृष्णाजिनोत्तरीयाय सर्पमेखलिने तथा || ५ ||
वरदात्रे च रुद्राय सरस्वतीसृजे तथा |
सोमसूर्यर्क्षमालाय अक्षसूत्रकराय च || ६ ||
ज्वालामालासहस्राय ऊर्ध्वलिङ्गाय वै नमः |
नमः पर्वतवासाय शिरोहर्त्रे च मे पुरा || ७ ||
हालाहलविनाशाय कपालवरधारिणे |
विमानवरवाहाय जनकाय ममैव च |
वरदाय वरिष्ठाय श्मशानरतये नमः || ८ ||
नमो नरस्य कर्त्रे च स्थितिकर्त्रे नमः सदा |
उत्पत्तिप्रलयानां च कर्त्रे सर्वसहाय च || ९ ||
ऋषिदैवतनाथाय सर्वभूताधिपाय च |
शिवः सौम्यश्च देवेश भव नो भक्तवत्सल || १० ||

सनत्कुमार उवाच |

ब्रह्मण्यथैवं स्तुवति देवदेवः स लोकपः |
उवाच तुष्टस्तान्देवानृषींश्च तपसैधितान् || ११ ||
तुष्टो ऽस्म्यनेन वः सम्यक्तपसा ऋषिदेवताः |
वरं ब्रूत प्रदास्यामि सुनिश्चिन्त्य स उच्यताम् || १२ ||

सनत्कुमार उवाच |

अथ सर्वानभिप्रेक्ष्य संतुष्टांस्तपसैधितान् |
दर्शनेनैव विप्रेन्द्र ब्रह्मा वचनमब्रवीत् || १३ ||

ब्रह्मोवाच |

यदि तुष्टो ऽसि देवेश यदि देयो वरश्च नः |
तस्माच्छिवश्च सौम्यश्च दृश्यश्चैव भवस्व नः || १४ ||
सुखसंव्यवहार्यश्च नित्यं तुष्टमनास्तथा |
सर्वकार्येषु च सदा हितः पथ्यश्च शंकरः || १५ ||
सह देव्या ससूनुश्च सह देवगणैरपि |
एष नो दीयतां देव वरो वरसहस्रद || १६ ||

सनत्कुमार उवाच |

एवमुक्तः स भगवान्ब्रह्मणा देवसत्तमः |
स्वकं तेजो महद्दिव्यं व्यसृजत्सर्वयोगवित् || १७ ||
अर्धेन तेजसः स्वस्य मुखादुल्कां ससर्ज ह |
तामाह भव नारीति भगवान्विश्वरूपधृक् || १८ ||
साकाशं द्यां च भूमिं च महिम्ना व्याप्य विष्ठिता |
उपतस्थे च देवेशं दीप्यमाना यथा तडित् || १९ ||
तामाह प्रहसन्देवो देवीं कमललोचनाम् |
ब्रह्माणं देवि वरदमाराधय शुचिस्मिते || २० ||
सा तथेति प्रतिज्ञाय तपस्तप्तुं प्रचक्रमे |
रुद्रश्च तानृषीनाह शृणुध्वं मम तोषणे |
फलं फलवतां श्रेष्ठा यद्ब्रवीमि तपोधनाः || २१ ||
अमरा जरया त्यक्ता अरोगा जन्मवर्जिताः |
मद्भक्तास्तपसा युक्ता इहैव च निवत्स्यथ || २२ ||
अयं चैवाश्रमः श्रेष्ठः स्वर्णशृङ्गो ऽचलोत्तमः |
पुण्यं पवित्रं स्थानं वै भविष्यति न संशयः || २३ ||
मैनाके पर्वते श्रेष्ठे स्वर्णो ऽहमभवं यतः |
स्वर्णाक्षीं चासृजं देवीं स्वर्णाक्षं तेन तत्स्मृतम् || २४ ||
स्वर्णाक्षे ऋषयो यूयं षट्कुलीयास्तपोधनाः |
निवत्स्यथ मयाज्ञप्ताः स्वर्णाक्षं वै ततश्च ह |
समन्ताद्योजनं क्षेत्रं पवित्रं तन्न संशयः || २५ ||
देवगन्धर्वचरितमप्सरोगणसेवितम् |
सिंहेभशरभाकीर्णं शार्दूलर्क्षमृगाकुलम् |
अनेकविहगाकीर्णं लतावृक्षक्षुपाकुलम् || २६ ||
ब्रह्मचारी नियमवाञ्जितक्रोधो जितेन्द्रियः |
उपोष्य त्रिगुणां रात्रिं चरुं कृत्वा निवेद्य च |
यत्र तत्र मृतः सो ऽपि ब्रह्मलोके निवत्स्यति || २७ ||
यो ऽप्येवमेव कामात्मा पश्येत्तत्र वृषध्वजम् |
गोसहस्रफलं सो ऽपि मत्प्रसादादवाप्स्यति |
नियमेन मृतश्चात्र मया सह चरिष्यति || २८ ||
यावत्स्थास्यन्ति लोकाश्च मैनाकश्चाप्ययं गिरिः |
तावत्सह मया देवा मत्प्रसादाच्चरिष्यथ || २९ ||
एवं स तानृषीनुक्त्वा दृष्ट्वा सौम्येन चक्षुषा |
पश्यतामेव सर्वेषां तत्रैवान्तरधीयत || ३० ||

सनत्कुमार उवाच |

य इमं शृणुयान्मर्त्यो द्विजातीञ्छ्रावयेत वा |
सो ऽपि तत्फलमासाद्य चरेन्मृत्युविवर्जितः || ३१ ||
जयति जलदवाहः सर्वभूतान्तकालः शमदमनियतानां क्लेशहर्ता यतीनाम् |
जननमरणहर्ता चेष्टतां धार्मिकाणां विविधकरणयुक्तः खेचरः पादचारी || ३२ ||
मदनपुरविदारी नेत्रदन्तावपाती विगतभयविषादः सर्वभूतप्रचेताः |
सततमभिदधानश्चेकितानात्मचित्तः करचरणललामः सर्वदृग्देवदेवः || ३३ ||
इति स्कन्दपुराणे नवमो ऽध्यायः ||