ekaṣaṣṭitamo+adhyāyaḥ/

Su.6.61.1 athāto+apasmārapratiṣedhamadhyāyaṃ vyākhyāsyāmaḥ//

Su.6.61.2 yathovāca bhagavān dhanvantariḥ//

Su.6.61.3 smṛtirbhūtārthavijñānamapaśca parivarjane/
apasmāra iti proktastato+ayaṃ vyādhirantakṛt//
Su.6.61.4 mithyātiyogendriyārthakarmaṇāmabhisevanāt/
viruddhamalināhāravihārakupitairmalaiḥ//
Su.6.61.5 veganigrahaśīlānāmahitāśucibhojinām/
rajastamobhibhūtānāṃ gacchatāṃ ca rajasvalām//
Su.6.61.6 tathā kāmabhayodvegakrodhaśokādibhirbhṛśam/
cetasyabhihate puṃsāmapasmāro+abhijāyate//
Su.6.61.7 hṛtkampaḥ śūnyatā svedo dhyānaṃ mūrcchā pramūḍhatā/
nidrānāśaśca tasmiṃstu bhaviṣyati bhavantyatha//
Su.6.61.8 saṃjñāvaheṣu srotaḥsu doṣavyāpteṣu mānavaḥ/
rajastamaḥparīteṣu mūḍho bhrāntena cetasā//
Su.6.61.9 vikṣipan hastapādaṃ ca vijihmabhrūrvilocanaḥ/
dantān khādan vaman phenaṃ vivṛtākṣaḥ patet kṣitau//
Su.6.61.10 alpakālānataraṃ cāpi punaḥ saṃjñāṃ labheta saḥ/
so+apasmāra iti proktaḥ sa ca dṛṣṭaścaturvidhaḥ//
Su.6.61.11 vātapittakaphairnṝṇāṃ caturthaḥ sannipātataḥ/
vepamāno daśan dantān śvasan phenaṃ vamannapi//
Su.6.61.12 yo brūyādvikṛtaṃ sattvaṃ kṛṣṇaṃ māmanudhāvati/
tato me cittanāśaḥ syāt so+apasmāro+anilātmakaḥ//
Su.6.61.13 tṛṭtāpasvedamūrcchārto dhunvannaṅgāni vihvalaḥ/
yo brūyādvikṛtaṃ sattvaṃ pītaṃ māmanudhāvati//
Su.6.61.14 tato me cittanāśaḥ syāt sa pittabhava ucyate/
śītahṛllāsanidrārtaḥ patan bhūmau vaman kapham//
Su.6.61.15 yo brūyādvikṛtaṃ sattvaṃ śuklaṃ māmanudhāvati/
tato me cittanāśaḥ syāt so+apasmāraḥ kaphātmakaḥ//
Su.6.61.16 hṛdi todastṛḍutkledastriṣvapyeteṣu saṃkhyayā/
pralāpaḥ kūjanaṃ kleśaḥ pratyekaṃ tu bhavediha//
Su.6.61.17 sarvaliṅgasamavāyaḥ sarvadoṣaprakopaje/
animittāgamādvyādhergamanādakṛte+api ca//
Su.6.61.18 āgamāccāpyapasmāraṃ vadantyanye na doṣajam/
kramopayogāddoṣāṇāṃ kṣaṇikatvāttathaiva ca//
Su.6.61.19 āgamādvaiśvarūpyācca sa tu nirvarṇyate budhaiḥ/
deve varṣatyapi yathā bhūmau bījāni kānicit//
Su.6.61.20 śaradi pratirohanti tathā vyādhisamudbhavaḥ/
sthāyinaḥ kecidalpena kālenābhipravardhitāḥ//
Su.6.61.21 darśayanti vikārāṃstu viśvarūpānnisargataḥ/
apasmāro mahāvyādhistasmāddoṣaja eva tu//
Su.6.61.22 tasya kāryo vidhiḥ sarvo ya unmādeṣu vakṣyate/
purāṇasarpiṣaḥ pānamabhyaṅgaścaiva pūjitaḥ//
Su.6.61.23 upayogo grahoktānāṃ yogānāṃ tu viśeṣataḥ/
tataḥ sidhyanti te sarve yogairanyaiśca sādhayet/
śigrukaṭvaṅgakiṇvāhinimbatvagrasasādhitam//
Su.6.61.24 caturguṇe gavāṃ mūtre tailābhyañjane hitam/
godhānakulanāgānāṃ pṛṣatarkṣagavāmapi//
Su.6.61.25 pitteṣu siddhaṃ tailaṃ ca pānābhyaṅgeṣu pūjitam/
tīkṣṇairubhayatobhāgaiḥ śiraścāpi viśodhayet//
Su.6.61.26 pūjāṃ rudrasya kurvīta tadgaṇānāṃ ca nityaśaḥ/
vātikaṃ bastibhiścāpi paittikaṃ tu virecanaiḥ//
Su.6.61.27 kaphajaṃ vamanairdhīmānapasmāramupācaret/
kulatthayavakolāni śaṇabījaṃ palaṅkaṣām//
Su.6.61.28 jaṭilāṃ pañcamūlyau dve pathyāṃ cotkvāthya yatnataḥ/
bastamūtrayutaṃ sarpiḥ pacettadvātike hitam//
Su.6.61.29 kākolyādipratīvāpaṃ siddhaṃ ca prathame gaṇe/
payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam//
Su.6.61.30 kākolyādipratīvāpaṃ siddhaṃ ca prathame gaṇe/
payomadhusitāyuktaṃ ghṛtaṃ tat paittike hitam//
Su.6.61.31 suradrumavacākuṣṭhasiddhārthavyoṣahiṅgubhiḥ/
mañjiṣṭhārajanīyugmasamaṅgātriphalāmbudaiḥ//
Su.6.61.32 karañjabījaśairīṣagirikarṇīhutāśanaiḥ/
siddhaṃ siddhārthakaṃ nāma sarpirmūtracaturguṇam//
Su.6.61.33 kṛmikuṣṭhagaraśvāsabalāsaviṣamajvarān/
sarvabhūtagrahonmādānapasmārāṃśca nāśayet//
Su.6.61.34 daśamūlendravṛkṣatvaṅmūrvābhārgīphalatrikaiḥ/
śampākaśreyasīsaptaparṇāpāmārgaphalgubhiḥ//
Su.6.61.35 śṛtaiḥ kalkaiśca bhūnimbapūtīkavyoṣacitrakaiḥ/
trivṛtpāṭhāniśāyugmasārivādvayapauṣkaraiḥ//
Su.6.61.36 kaṭukāyāsadantyugrānīlinīkrimiśatrubhiḥ/
sarpirebhiśca gokṣīradadhimūtraśakṛdrasaiḥ//
Su.6.61.37 sādhitaṃ pañcagavyākhyaṃ sarvāpasmārabhūtanut/
cāturthakakṣayaśvāsānunmādāṃśca niyacchati//
Su.6.61.38 bhārgīśṛte pacet kṣīre śālitaṇḍulapāyasam/
tryahaṃ śuddhāya taṃ bhoktuṃ varāhāyopakalpayet//
Su.6.61.39 jñātvā ca madhurībhūtaṃ taṃ viśasyānnamuddharet/
trīn bhāgāṃstasya cūrṇasya kiṇvabhāgena saṃsṛjet//
Su.6.61.40 maṇḍodakārthe deyaśca bhārgīkvāthaḥ suśītalaḥ/
śuddhe kumbhe nidadhyācca saṃbhāraṃ taṃ surāṃ tataḥ//
Su.6.61.41 jātagandhāṃ jātarasāṃ pāyayedāturaṃ bhiṣak/
sirāṃ vidhyedatha prāptāṃ maṅgalyāni ca dhārayet//
iti susrutasaṃhitāyāmuttaratantrāntargate bhūtavidyātantre+apasmārapratiṣedho nāma (dvitīyo+adhyāyaḥ, āditaḥ) ekaṣaṣṭitamo+adhyāyaḥ //61//