272

स्यादेतत्—घटादीनां ये स्वारम्भकावयवास्तेषां विभागाद्विनाशाद्वा घटादीनां
विनाशः । यथा घटस्योद्वेष्टनपाकावस्थयोः क्रियादयः स्पर्शवद्द्रव्यसंयोगादिभ्यो विन
श्यन्ति । यथोक्तम्—स्पर्शवद्द्रव्यसंयोगात्कर्मणो नाशः कार्यविरोधि च कर्मेति ।
तथा बुद्धेर्बुद्ध्यन्तराद्विनाशः शब्दस्य शब्दान्तरादिति परप्रक्रिया । तेन सत्यपि सम
वायेऽवस्थितिहेतौ सहकारिकारणान्तराभावाद्विरोधिप्रत्ययोपनिपाताच्च न नित्यत्वप्र
सङ्गो घटादीनामिति परस्य भावः । न तदित्यादिना प्रतिषेधति । नैतद्युक्तं, यतस्ते
षामपि स्वारम्भकावयवानां कपालादीनां स्वारम्भकेष्ववयवान्तरेषु समवायः सर्वदा
ऽस्त्येवेति कुतो विनाशो विभागो वा । न केवलं तदारब्धानां द्रव्याणां क्रियादीनां
चेत्यपिशब्देन दर्शयति । यदि तु स्वारम्भकाणामवयवानां विनाशोऽभ्युपगम्येत,
तदा नियतमस्य समवायस्यापि विनाशः प्राप्नोति ॥ ८५५ ॥ ८५६ ॥


कस्मादित्याह—सम्बन्धिनो निवृत्तौ हीत्यादि ।


सम्बन्धिनो निवृत्तौ हि सम्बन्धोऽस्तीति दुर्घटम् ।

नहि संयुक्तनाशेऽपि संयोगो नोपतिष्ठते ॥ ८५७ ॥

यथा संयोगभावे तु संयुक्तानामवस्थितिः ।

समवायस्य सद्भावे तथा स्यात्समवायिनाम् ॥ ८५८ ॥

एतदेव घटयन्नाह—नहीत्यादि । ततश्च विनष्टसम्बन्धित्वान्नष्टसंयोगिसंयोगवद
नित्यः समवायः प्राप्नोतीत्युक्तं भवति । सम्बन्धिनां वा स्थितिः प्राप्नोति, अविनष्टसं
बन्धत्वात्, अनुपरतसंयोगद्रव्यद्वयवत् । अन्यथा तत्सम्बन्धस्वभावहानिरुभयेषामपि
प्रसज्येत ॥ ८५७ ॥ ८५८ ॥


एकसम्बन्धनाशेऽपीत्यादिना परः प्रत्यवतिष्ठते ।


एकसम्बन्धिनाशेऽपि समवायोऽवतिष्ठते ।

अन्यसम्बन्धिसद्भावाद्योगो नो चेन्न भेदतः ॥ ८५९ ॥

एवं मन्यते यदि प्रथमे हेतौ विनष्टाशेषसम्बन्धित्वादिति हेत्वर्थोऽभिप्रेतः । तदा
पक्षैकदेशासिद्धता हेतोः । न ह्यशेषाणां सम्बन्धिनां विनाशः क्वचिदस्ति । प्रलयेऽपि
परमाण्वादीनामवशिष्यमाणत्वात् । अथ यथाकथंचिद्विनष्टसम्बन्धित्वसम्बन्धमधिकृत्य
हेतुरुच्यते, तदाऽनैकान्तिकता, यदि नामैकः सम्बन्धी क्वचिद्विनष्टस्तथाऽप्यपरसम्ब
न्धिनिबन्धनावस्थितिरस्य भविष्यति । यद्येवं संयोगस्याप्यनया नीत्या नित्यत्वं प्राप्नो