व्यवहारकाल के अवांतर भेद ।

संख्यातीततया प्रतीतसमया स्यादावलीति स्मृता ।
संख्यातावलिकास्तथैवमुदितासोच्छ्वाससंज्ञान्विताः
सप्तोच्छ्वासगणो भवत्यतितरां तोकस्सविस्तारतः ।
तोकात्सप्तलवो भवेद्वसुयुतात्त्रिंशल्लवान्नाडिका ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.