jātyantarapariṇāmaḥ prakṛtyāpūrāt //4.2//

samādhijāḥ siddhayo vyākhyātā adhastane pāde/ atha catasṛṣu siddhiṣv auṣadhādisādhanāsu teṣām eva kāyendriyāṇāṃ jātyantarapariṇatir iṣyate/ sā punar na tāvad upādānamātrāt/ na hi tāvanmātram upādānaṃ nyūnādhikadivyādivyabhāve+asya bhavati/ no khalv avilakṣaṇaṃ kāraṇaṃ kāryavailakṣaṇyāyālam/ māsyākasmikatvaṃ bhūd ity āśaṅkya pūrayitvā sūtraṃ 176 paṭhati --- tatra kāyendriyāṇām anyajātīyapariṇatānāṃ --- jātyantapariṇāmaḥ prakṛtyāpūrāt/ manuṣyajātipariṇatānāṃ kāyendriyāṇāṃ yo devatiryagjātipariṇāmaḥ sa khalu prakṛtyāpūrāt/ kāyasya hi prakṛtiḥ pṛthivyādīni bhūtāni/ indriyāṇāṃ ca prakṛtir asmitā, tadavayavānupraveśa āpūras tasmād bhavati/ tad idam āha --- pūrvapariṇāmeti/ nanu yady āpūreṇānugrahaḥ kasmāt punar asau na sadātana ity ata āha --- dharmādīti/ tad anena tasyaiva śarīrasya bālyakaumārayauvanavārdhakādīni ca nyagrodhadhānāyāṃ nyagrodhatarubhāvaś ca vahnikaṇikāyās tṛṇarāśiniveśitāyā vā prodbhavajjvālāsahasrasamāliṅgitagaganamaṇḍalatvaṃ ca vyākhyātam //4.2//