sadā jñātāś cittavṛttayas tatprabhoḥ puruṣasyāpariṇāmitvāt //4.18//

tad evaṃ cittavyatirekiṇam artham avasthāpya tebhyaḥ pariṇatidharmakebhyo vyatiriktam ātmānam ādarśayituṃ tadvaidharmyam apariṇāmitvam asya vaktuṃ pūrayitvā sūtraṃ paṭhati --- yasya tu tad eva cittaṃ viṣayas tasya --- sadā jñātāś cittavṛttayas tatprabhoḥ puruṣasyāpariṇāmitvāt/ kṣiptamūḍhavikṣiptaikāgratāvasthitaṃ cittam ā nirodhāt sarvadā puruṣeṇānubhūyate vṛttimat tat kasya hetor yataḥ puruṣo+apariṇāmī pariṇāmitve cittavat puruṣo+api jñātājñātaviṣayo bhavet/ 193 jñātaviṣaya eva tv ayam/ tasmād apariṇāmī/ tataś ca pariṇāmibhyo+atiricyata iti/ tad etad āha --- yadi cittavad iti/ sadā jñātatvaṃ tu manasaḥ savṛttikasya tasya yaḥ prabhuḥ svāmī bhokteti yāvat/ tasya prabhoḥ puruṣasyāpariṇāmitvam anumāpayati/ tathā cāpariṇāminas tasya puruṣasya pariṇāminaś cittād bheda iti bhāvaḥ //4.18//