prasaṃkhyāne+apy akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ //4.29//

tad evaṃ sūtrakāro vyutthānanirodhopāyaṃ prasaṃkhyānam uktvā prasaṃkhyānanirodhopāyam āha --- prasaṃkhyāne+apy akusīdasya sarvathā vivekakhyāter dharmameghaḥ samādhiḥ/ tataḥ prasaṃkhyānān na kiṃcit sarvabhāvādhiṣṭhātṛtvādi prārthayate/ pratyuta tatrāpi kliśnāti pariṇāmitvadoṣadarśanena viraktaḥ sarvathā vivekakhyātir eva bhavati/ etad eva vivṛṇoti --- tatrāpīti/ yadā vyutthānapratyayā bhaveyus tadā nāyaṃ brāhmaṇaḥ sarvathā vivekakhyātir yatas tasya na pratyayāntarāṇi bhavanti tataḥ sarvathā vivekakhyātir iti/ tadāsya dharmameghaḥ samādhir bhavati/ etad uktaṃ bhavati --- prasaṃkhyāne viraktas tannirodham icchan dharmameghaṃ samādhim upāsīta/ tadupāsane ca sarvathā vivekakhyātir bhavati/ tathā ca taṃ niroddhuṃ pārayatīti //4.29//