vṛttisārūpyam itaratra //1.4//

sūtrāntaram avatārayituṃ pṛcchati --- kathaṃ tarhīti/ yadi tathā bhavantī na tathā kena tarhi prakāreṇa prakāśata ity arthaḥ/ hetupadam adhyāhṛtya sūtraṃ paṭhati --- darśitaviṣayatvād vṛttisārūpyam itaratra/ itaratra vyutthāne yāś cittavṛttayaḥ śāntaghoramūḍhās tā evāviśiṣṭā 7 abhinnā vṛttayo yasya puruṣasya sa tathoktaḥ/ sārūpyam ity atra saśabda ekaparyāyaḥ/ etad uktaṃ bhavati --- japākusumasphaṭikayor iva buddhipuruṣayoḥ saṃnidhānād abhedagrahe buddhivṛttīḥ puruṣe samāropya śānto+asmi duḥkhito+asmi mūḍho+asmīty adhyavasyati/ yathā maline darpaṇatale pratibimbitaṃ mukhaṃ malinam āropya śocaty ātmānaṃ malino+asmīti/ yady api puruṣasamāropo+api śabdādivijñānavad buddhivṛttir yady api ca prākṛtatvenācidrūpatayānubhāvyas tathāpi buddheḥ puruṣatvam āpādayan puruṣavṛttir ivānubhava ivāvabhāsate/ tathā cāyam aviparyayo+apy ātmā viparyayavān ivābhoktāpi bhokteva vivekakhyātirahito+api tatsahita iva vivekakhyātyā prakāśate/ etac ca "citer apratisaṃkramāyās tadākārāpattau svabuddhisaṃvedanam" yogasūtram 4.22 ity atra "sattvapuruṣayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ" yogasūtram 3.35 ity atra copapādayiṣyate/ etac ca matāntare+api siddham ity āha --- tathā ceti/ pañcaśikhācāryasya sūtram "ekam eva darśanaṃ khyātir eva darśanam" iti/ nanu katham ekaṃ darśanaṃ yāvatā buddheḥ śabdādiviṣayā vivekaviṣayā ca vṛttiḥ prākṛtatayā jaḍatvenānubhāvyā darśanaṃ tato+anyat puruṣasya caitanyam anubhavo darśanam ity ata āha --- khyātir eva darśanam iti/ udayavyayadharmiṇīṃ vṛttiṃ khyātiṃ laukikīm abhipretyaitad uktam --- ekam eveti/ caitanyaṃ tu puruṣasya svabhāvo na khyāteḥ/ tat tu na lokapratyakṣagocaro+api tv āgamānumānagocara ity arthaḥ/ tad anena vyutthānāvasthāyāṃ mūlakāraṇam avidyāṃ darśayatā taddhetukaḥ saṃyogo bhogahetuḥ svasvāmibhāvo+api sūcita iti tam upapādayann āha --- cittaṃ svaṃ bhavati puruṣasya svāmina iti saṃbandhaḥ/ nanu cittajanitam upakāraṃ bhajamāno hi cetanaś cittasyeśitā/ na cāsya tajjanitopakārasaṃbhavas tadasaṃbandhād anupakāryatvāt tatsaṃyogatadupakārabhāgitve pariṇāmaprasaṅgād ity ata āha --- ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatveneti/ na puruṣasaṃyuktaṃ cittam api tu tatsaṃnihitam/ saṃnidhiś ca puruṣasya na deśataḥ kālato vā tadasaṃyogāt kiṃ tu yogyatālakṣaṇaḥ/ asti ca puruṣasya bhoktṛśaktiś cittasya bhogaśaktiḥ/ tad uktam --- dṛśyatveneti/ śabdādyākārapariṇatasya bhogyatvenety arthaḥ/ bhogaś ca yady api śabdādyākārā vṛttiś cittasya dharmas tathāpi cittacaitanyayor abhedasamāropād vṛttisārūpyāt puruṣasyety uktam/ tasmāc cittenāsaṃyoge+api tajjanitopakārabhāgitā puruṣasyāpariṇāmitā 8 ceti siddham/ nanu svasvāmisaṃbandho bhogahetur avidyānimitto 'vidyā tu kiṃnimittā na khalv animittaṃ kāryam utpadyate/ yathāhuḥ ---

svapnādivad avidyāyāḥ pravṛttis tasya kiṃkṛtā/

iti śaṅkām upasaṃhāravyājenoddharati --- tasmāc cittavṛttibodhe śāntaghoramūḍhākāracittavṛttyupabhoge+anādyavidyānimittatvād anādiḥ saṃyogo hetur avidyāvāsanayoś ca saṃtāno bījāṅkurasaṃtānavad anādir iti bhāvaḥ //1.4//