pratyakṣānumānāgamāḥ pramāṇāni //1.7//

tatra pramāṇavṛttiṃ vibhajan sāmānyalakṣaṇam āha --- pratyakṣānumānāgamāḥ pramāṇāni/ anadhigatatattvabodhaḥ 10 pauruṣeyo vyavahārahetuḥ pramā/ tatkāraṇaṃ pramāṇam/ vibhāgavacanaṃ ca nyūnādhikasaṃkhyāvyavacchedārtham/ tatra sakalapramāṇamūlatvāt prathamataḥ pratyakṣaṃ lakṣayati --- indriyeti/ arthasyeti samāropitatvaṃ niṣedhati/ tadviṣayeti bāhyagocaratayā jñānākāragocaratvaṃ nivārayati/ cittavartino jñānākārasya bāhyajñeyasaṃbandhaṃ darśayati --- bāhyavastūparāgād iti/ vyavahitasya taduparāge hetum āha --- indriyapraṇālikayeti/ sāmānyamātram artha ity eke/ viśeṣā evety anye/ sāmānyaviśeṣatadvattety apare vādinaḥ pratipannās tannirāsāyāha --- sāmānyaviśeṣātmana iti/ na tadvattā kiṃ tu tādātmyam arthasya/ etac caikāntānabhypagama ity atra pratipādayiṣyate/ anumānāgamaviṣayāt pratyakṣaviṣayaṃ vyavacchinatti --- viśeṣāvadhāraṇapradhāneti/ yady api sāmānyam api pratyakṣe pratibhāsate tathāpi viśeṣaṃ pratyupasarjanībhūtam ity arthaḥ/ etac ca sākṣātkāropalakṣaṇaparam/ tathā ca vivekakhyātir api lakṣitā bhavati/ phalavipratipattiṃ nirākaroti --- phalaṃ pauruṣeyaś cittavṛttibodha iti/ nanu puruṣavartī bodhaḥ kathaṃ cittagatāyā vṛtteḥ phalam/ na hi khadiragocaravyāpāreṇa paraśunā palāśe chidā kriyata ity ata āha --- aviśiṣṭa iti/ na hi puruṣagato bodho janyate, api tu caitanyam eva buddhidarpaṇapratibimbitaṃ buddhivṛttyārthākārayā tadākāratām āpadyamānaṃ phalam/ tac ca tathābhūtaṃ buddher aviśiṣṭaṃ buddhyātmakaṃ, vṛttiś ca buddhyātmiketi sāmānādhikaraṇyād yuktaḥ pramāṇaphalabhāva ity arthaḥ/ etac copapādayiṣyāma ity āha --- pratisaṃvedīti/ pratyakṣānantaraṃ pravṛttyādiliṅgakaśrotṛbuddhyanumānaprabhavasaṃbandhadarśanasamutthatayāgamasyānumānajatvād anumitasya cāgamenānvākhyānād āgamāt prāg anumānaṃ lakṣayati --- anumeyasyeti/ jijñāsitadharmaviśiṣṭo dharmyanumeyas tasya tulyajātīyāḥ sādhyadharmasāmānyena samānārthāḥ sapakṣās teṣv anuvṛtta ity anena viruddhatvam asādhāraṇatvaṃ ca sādhanadharmasya nirākaroti/ bhinnajātīyā asapakṣās te ca sapakṣād anye tadviruddhās tadabhāvavantaś ca, tebhyo vyāvṛttas tad anena sādhāraṇānaikāntikatvam apākaroti/ saṃbadhyata iti saṃbandho liṅgam anena pakṣadharmatāṃ darśayann asiddhatāṃ nivārayati/ tadviṣayā tannibandhanā, "ṣiñ bandhane" dhātupāṭhaḥ 5 ity asmād viṣayapadavyutpatteḥ/ sāmānyāvadhāraṇeti pratyakṣaviṣayād vyavacchinatti/ saṃbandhasaṃvedanādhīnajanmānumānaṃ 11 viśeṣeṣu saṃbandhagrahaṇābhāvena sāmānyam eva sukarasaṃbandhagrahaṇaṃ gocarayatīti/ udāharaṇam āha --- yatheti/ co hetvarthe/ vindhyo 'gatir yatas tasmāt tasyāprāptir ato gatinivṛttau prāpter nivṛttir deśāntaraprāpter gatimac candratārakaṃ caitravad iti siddham/ āgamasya vṛtter lakṣaṇam āha --- āpteneti/ tattvadarśanakāruṇyakaraṇapāṭavābhisaṃbandha āptis tayā vartata ity āptas tena dṛṣṭo+anumito vārthaḥ/ śrutasya pṛthag anupādānaṃ tasya dṛṣṭānumitamūlatvena tābhyām eva caritārthatvād āptacittavartijñānasadṛśasya jñānasya śrotṛcitte samutpādaḥ svabodhasaṃkrāntis tasyai, artha upadiśyate śrotṛhitāhitaprāptiparihāropāyatayā prajñāpyate/ śeṣaṃ sugamam/ yasyāgamasyāśraddheyārtho vaktā, yathā yāny eva daśa dāḍimāni tāni ṣaḍ apūpā bhaviṣyantīti/ na dṛṣṭānumitārtho yathā caityaṃ vandeta svargakāma iti/ sa āgamaḥ plavate/ nanv evaṃ manvādīnām apy āgamaḥ plaveta/ na hi te+api dṛṣṭānumitārthāḥ/ yathāhuḥ ---

"yaḥ kaścit kasyacid dharmo manunā parikīrtitaḥ/ sa sarvo+abhihito vede sarvajñānamayo hi saḥ/" manusmṛtiḥ 2.7

ity ata āha --- mūlavaktari tv iti/ mūlavaktā hi tatreśvaro dṛṣṭānumitārtha ity arthaḥ //1.7//