abhāvapratyayālambanā vṛttir nidrā //1.10//

abhāvapratyayālambanā vṛttir nidrā/ adhikṛtaṃ hi vṛttipadam anuvādakam/ pramāṇaviparyayavikalpasmṛtīnāṃ vṛttitvaṃ prati parīkṣakāṇām avipratipatteḥ/ atas tad anūdyate viśeṣavidhānāya/ nidrāyās tu vṛttitve parīkṣakāṇām asti vipratipattir iti vṛttitvaṃ vidheyam/ na ca prakṛtam anuvādakaṃ vidhānāya kalpata iti punar vṛttigrahaṇam/ jāgratsvapnavṛttīnām abhāvas tasya pratyayaḥ kāraṇaṃ buddhisattvāc chādakaṃ tamas tad evālambanaṃ viṣayo yasyāḥ sā tathoktā vṛttir nidrā/ buddhisattve hi triguṇe yadā sattvarajasī abhibhūya samastakaraṇāvarakam āvirasti tamas tadā buddher viṣayākārapariṇāmābhāvād udbhūtatamomayīṃ buddhim avabudhyamānaḥ puruṣaḥ suṣupto+antaḥsaṃjña ity ucyate/ kasmāt punar niruddhakaivalyayor iva vṛttyabhāva eva na nidrety ata āha --- sā ca saṃprabodhe pratyavamarśāt sopapattikāt smaraṇāt pratyayaviśeṣaḥ/ kathaṃ, yadā hi sattvasacivaṃ tama āvirasti tadedṛśaḥ pratyavamarśaḥ suptotthitasya bhavati sukham aham asvāpsaṃ prasannaṃ me manaḥ prajñāṃ me viśāradīkaroti svacchīkarotīti/ yadā tu rajaḥsacivaṃ tama āvirasti tadedṛśaḥ pratyavamarśa ity āha --- duḥkham aham asvāpsaṃ styānam akarmaṇyaṃ me manaḥ kasmād yato bhramaty anavasthitam/ nitāntābhibhūtarajaḥsattve tamaḥsamullāse svāpe prabuddhasya pratyavamarśam āha --- gāḍhaṃ mūḍho+aham asvāpsaṃ gurūṇi me gātrāṇi klāntaṃ me cittamalasaṃ muṣitam iva tiṣṭhatīti/ sādhyavyatireke hetuvyatirekam āha --- na khalv ayam iti/ prabuddhasya prabuddhamātrasya/ tadāśritāś ceti bodhakāle, pratyayānubhave vṛttyabhāvakāraṇānubhava ity arthaḥ/ nanu pramāṇādayo vyutthānacittādhikaraṇā nirudhyantāṃ samādhipratipakṣatvān nidrāyās tv ekāgravṛttitulyāyāḥ kathaṃ samādhipratipakṣatety ata āha --- sā ca samādhāv iti/ ekāgratulyāpi tāmasatvena nidrā sabījanirbījasamādhipratipakṣeti sāpi niroddhavyety arthaḥ //1.10// 15