duḥkhadaurmanasyāṅgamejayatvaśvāsapraśvāsā vikṣepasahabhuvaḥ //1.31//

na kevalaṃ navāntarāyā duḥkhādayo+apy asya tatsahabhuvo bhavantīty āha --- duḥkhetyādi/ pratikūlavedanīyaṃ duḥkham ādhyātmikaṃ śārīraṃ vyādhivaśān mānasaṃ ca kāmādivaśāt/ ādhibhautikaṃ vyāghrādijanitam/ ādhidaivikaṃ grahapīḍādijanitam/ tac cedaṃ duḥkhaṃ prāṇimātrasya pratikūlavedanīyatayā heyam ity āha --- yenābhihatā iti/ anicchataḥ prāṇo yad bāhyaṃ vāyum ācāmati pibati praveśayatīti yāvat sa śvāsaḥ samādhyaṅgarecakavirodhī/ anicchato+api prāṇo yat kauṣṭhyaṃ vāyuṃ niścārayati niḥsārayati sa praśvāsaḥ samādhyaṅgapūrakavirodhī //1.31//