pracchardanavidhāraṇābhyāṃ vā prāṇasya //1.34//

tān idānīṃ sthityupāyān āha --- pracchardanavidhāraṇābhyāṃ vā prāṇasya/ vāśabdo vakṣyamāṇopāyāntarāpekṣo vikalpārthaḥ, na maitryādibhāvanāpekṣayā tayā saha samuccayāt/ pracchardanaṃ vivṛṇoti --- kauṣṭhyasyeti/ prayatnaviśeṣād yogaśāstravihitād yena kauṣṭhyo vāyur nāsikāpuṭābhyāṃ śanai recyate/ vidhāraṇaṃ vivṛṇoti --- vidhāraṇaṃ prāṇāyāmaḥ/ recitasya prāṇasya kauṣṭhyasya vāyor yad āyāmo bahir eva sthāpanaṃ na tu sahasā praveśanam/ tad etābhyāṃ pracchardanavidhāraṇābhyāṃ vāyor laghukṛtaśarīrasya manaḥ sthitipadaṃ labhate/ atra cottarasūtragatāt sthitinibandhanītipadāt sthitigrahaṇam ākṛṣya saṃpādayed ity arthaprāptena saṃbandhanīyam //1.34//