tatra śabdārthajñānavikalpaiḥ saṃkīrṇā savitarkā samāpattiḥ //1.42//

sāmānyataḥ samāpattir uktā/ seyam avāntarabhedāc caturvidhā bhavati/ tadyathā savitarkā nirvitarkā savicārā nirvicārā ceti/ tatra savitarkāyāḥ samāpatter lakṣaṇam āha --- tatretyādi/ tāsu samāpattiṣu madhye savitarkā samāpattiḥ pratipattavyā/ kīdṛśī śabdaś cārthaś ca jñānaṃ ca teṣāṃ vikalpāḥ/ vastuto bhinnānām api śabdādīnām itaretarādhyāsād vikalpo+apy ekasmin bhedam ādarśayati bhinneṣu cābhedam/ tena śabdārthajñānavikalpaiḥ saṃkīrṇā vyāmiśrety arthaḥ/ tadyathā gaur iti śabda iti/ gaur ity upāttayor arthajñānayoḥ śabdābhedavikalpo darśitaḥ/ gaur ity artha iti/ gaur ity upāttayoḥ śabdajñānayor arthābhedavikalpaḥ/ gaur iti jñānam iti/ gaur ity upāttayoḥ śabdārthayor jñānābhedavikalpaḥ/ tad evam avinirbhāgena (avinirbhāgeṇa) vibhaktānām api śabdārthajñānānāṃ grahaṇaṃ loke dṛṣṭaṃ draṣṭavyam/ yady avibhāgena grahaṇaṃ kutas tarhi vibhāga ity ata āha --- vibhajyamānāś cānvayavyatirekābhyāṃ parīkṣakair 44 anye śabdadharmā dhvanipariṇāmamātrasya śabdasyodāttādayo dharmā anye+arthasya jaḍatvamūrtatvādayaḥ, anye prakāśamūrtivirahādayo jñānasya dharmā iti/ tasmād eteṣāṃ vibhaktaḥ panthāḥ svarūpabhedonnayanamārgaḥ/ tatra vikalpate gavādyarthe samāpannasyeti/ tad anena yogino+aparaṃ pratyakṣam uktam/ śeṣaṃ sugamam //1.42//