prayatnaśaithilyānantasamāpattibhyām //2.47//

āsanasvarūpam uktvā tatsādhanam āha --- prayatnaśaithilyānantasamāpattibhyām/ sāṃsiddhiko hi prayatnaḥ śarīradhārako na yogāṅgasyopadeṣṭavyāsanasya kāraṇaṃ tasya tatkāraṇatva upadeśavaiyarthyāt svarasata eva tatsiddheḥ/ tasmād upadeṣṭavyasyāsanasyāyam asādhako virodhī ca svābhāvikaḥ prayatnas tasya ca yādṛcchikāsanahetutayāsananiyamopahantṛtvāt/ tasmād upadiṣṭaniyamāsanam abhyasyatā svābhāvikaprayatnaśaithilyāya prayatna āstheyo nānyathopadiṣṭam āsanaṃ sidhyatīti svābhāvikaprayatnaśaithilyam āsanasiddhihetuḥ/ anante vā nāganāyake sthirataraphaṇāsahasravidhṛtaviśvaṃbharāmaṇḍale samāpannaṃ cittam āsanaṃ nirvartayatīti //2.47//