te pratiprasavaheyāḥ sūkṣmāḥ //2.10//

tad evaṃ kleśā lakṣitās teṣāṃ ca heyānāṃ prasuptatanuvicchinnodārarūpatayā catasro+avasthā darśitāḥ/ kasmāt punaḥ pañcamī kleśāvasthā dagdhabījabhāvatayā sūkṣmā na sūtrakāreṇa kathitety ata āha --- te pratiprasavaheyāḥ sūkṣmāḥ/ yat kila puruṣaprayatnagocaras tad upadiśyate/ na ca sūkṣmāvasthāhānaṃ prayatnagocaraḥ kiṃ tu pratiprasavena kāryasya cittasyāsmitālakṣaṇakāraṇabhāvāpattyā hātavyeti/ vyācaṣṭe --- ta iti/ sugamam //2.10//