kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ //2.12//

syād etaj jātyāyurbhogahetavaḥ puruṣaṃ kliśnantaḥ kleśāḥ karmāśayaś ca tathā, na tv avidyādayas tat katham avidyādayaḥ kleśā ity ata āha --- kleśamūlaḥ karmāśayo dṛṣṭādṛṣṭajanmavedanīyaḥ/ kleśā mūlaṃ yasyotpāde ca kāryakaraṇe ca sa tathoktaḥ/ etad uktaṃ bhavati --- avidyādimūlo hi karmāśayo jātyāyurbhogahetur ity avidyādayo 'pi taddhetavo+ataḥ kleśā iti/ vyācaṣṭe --- tatreti/ āśerate sāṃsārikāḥ puruṣā asminn ity āśayaḥ karmaṇām āśayo dharmādharmau/ kāmāt kāmyakarmapravṛttau svargādihetur dharmo bhavati/ evaṃ lobhāt paradravyāpahārādāv adharmaḥ/ mohād adharme hiṃsādau dharmabuddheḥ pravartamānasyādharma eva/ na tv asti mohajo dharmaḥ/ asti krodhajo dharmaḥ/ tadyathā dhruvasya janakāpamānajanmanaḥ krodhāt tajjigīṣayā cittena karmāśayena puṇyenāntarikṣalokavāsinām uparisthānam/ adharmas tu krodhajo brahmavadhādijanmā prasiddha 67 eva bhūtānām/ tasya dvaividhyam āha --- sa dṛṣṭajanmeti/ dṛṣṭajanmavedanīyam āha --- tīvrasaṃvegeneti/ yathāsaṃkhyaṃ dṛṣṭāntāv āha --- yathā nandīśvara iti/ tatra nārakāṇām iti/ yena karmāśayena kumbhīpākādayo narakabhedāḥ prāpyante tatkāriṇo nārakās teṣāṃ nāsti dṛṣṭajanmavedanīyaḥ karmāśayaḥ/ na hi manuṣyaśarīreṇa tatpariṇāmabhedena vā sā tādṛśī vatsarasahasrādinirantaropabhogyā vedanā saṃbhavatīti/ śeṣaṃ sugamam //2.12//