pariṇāmatāpasaṃskāraduḥkhair guṇavṛttivirodhāc ca duḥkham eva sarvaṃ vivekinaḥ //2.15//

yady api na pṛthagjanaiḥ pratikūlātmatayā viṣayasukhakāle saṃvedyate duḥkhaṃ tathāpi saṃvedyate yogibhir iti praśnapūrvakaṃ tadupapādanāya sūtram avatārayati --- kathaṃ, tadupapadyata (tadupapādyata) iti/ pariṇāmetyādisūtram/ pariṇāmaś ca tāpaś ca saṃskāraś caitāny eva duḥkhāni tair iti/ pariṇāmaduḥkhatayā viṣayasukhasya duḥkhatām āha --- sarvasyāyam iti/ na khalu sukhaṃ rāgānuvedham antareṇa saṃbhavati/ na hy asti saṃbhavo na tatra tuṣyati tac ca tasya sukham iti/ rāgasya ca pravṛttihetutvāt pravṛtteś ca puṇyāpuṇyopacayahetutvāt tatrāsti rāgajaḥ karmāśayo+asato 'nupajananāt/ tadā (tathā) ca sukhaṃ bhuñjānas tatra sakto 'pi vicchinnāvasthena dveṣeṇa dveṣṭi duḥkhasādhanāni, tāni parihartum aśakto muhyati ceti dveṣamohakṛto+apy asti karmāśayaḥ/ dveṣavan mohasyāpi viparyayāparanāmnaḥ karmāśayahetutvam aviruddham/ nanu kathaṃ rakto dveṣṭi muhyati vā rāgasamaye dveṣamohayor adarśanād ity ata āha --- tathā coktaṃ vicchinnāvasthān kleśān upapādayadbhir asmābhiḥ/ tad anena vāṅmanasapravṛttijanmanī puṇyāpuṇye darśite/ rāgādijanmanaḥ kartavyam idam iti mānasasya saṃkalpasya sābhilāṣatvena vācanikatvasyāpy aviśeṣāt/ 74 yathāhuḥ ---

"sābhilāṣaś ca saṃkalpo vācyārthān nātiricyate" iti/

śārīram api karmāśayaṃ darśayati --- nānupahatyeti/ ata eva dharmaśāstrakārāḥ "pañca sūnā gṛhasthasya" manusmṛtiḥ 3.68 ity āhuḥ/ syād etan na pratyātmavedanīyasya viṣayasukhasya pratyākhyānam ucitaṃ yoginām anubhavavirodhād ity ata āha --- viṣayasukhaṃ cāvidyety uktaṃ caturvidhaviparyāsalakṣaṇām avidyāṃ darśayadbhir iti/ nāpātamātram ādriyante vṛddhāḥ/ asti khalv āpātato madhuviṣasaṃpṛktān nopabhoge+api sukhānubhavaḥ pratyātmavedanīyaḥ kiṃ tv āyatyām asukham/ iyaṃ ca darśitā bhagavataiva ---

"viṣayendriyasaṃyogād yat tad agre+amṛtopamam/ pariṇāme viṣam iva tat sukhaṃ rājasaṃ smṛtam" bhagavadgītā 18.38 iti//

codayati --- yā bhogeṣv iti/ na vayaṃ viṣayahlādaṃ sukham ātiṣṭhāmahe kiṃ tu tṛpyatāṃ (tṛptatāṃ) puṃsām/ tattadviṣayaprārthanāparikliṣṭacetasāṃ tṛṣṇaiva mahad duḥkham/ na ceyam upabhogam antareṇa śāmyati/ na cāsyāḥ praśamo rāgādyanuviddha iti nāsya pariṇāmaduḥkhateti bhāvaḥ/ tṛptes tṛṣṇākṣayād dhetor indriyāṇām upaśāntir apravartanaṃ viṣayeṣv ity arthaḥ/ etad eva vyatirekamukhena (vyatirekamukheṇa) spaṣṭayati --- yā laulyād iti/ pariharati --- na cendriyāṇām iti/ hetāv anoḥ prayogaḥ/ satyaṃ tṛṣṇākṣayaḥ sukham anavadyaṃ tasya tu na bhogābhyāso hetur api tu tṛṣṇāyā eva tadvirodhinyāḥ/ yathāhuḥ ---

"na jātu kāmaḥ kāmānām upabhogena śāmyati/ haviṣā kṛṣṇavartmeva bhūya evābhivardhate mahābhāratam ādiparva 85.12 iti//"

śeṣam atirohitam/ 75 tāpaduḥkhatāṃ pṛcchati --- atha keti/ uttaraṃ --- sarvasyeti/ sarvajanaprasiddhatvena tatsvarūpaprapañcam akṛtvā tāpaduḥkhatāpi pariṇāmaduḥkhatāsamatayā prapañciteti/ saṃskāraduḥkhatāṃ pṛcchati --- keti/ uttaraṃ --- sukheti/ sukhānubhavo hi saṃskāram ādhatte/ sa ca sukhasmaraṇaṃ tac ca rāgaṃ sa ca manaḥkāyavacanaceṣṭāṃ sā ca puṇyāpuṇye tato vipākānubhavas tato vāsanety evam anāditeti/ atra ca sukhaduḥkhasaṃskārātiśayāt tatsmaraṇaṃ tasmāc ca rāgadveṣau tābhyāṃ karmāṇi karmabhyo vipāka iti yojanā/ tad evaṃ duḥkhasrotaḥ prasṛtaṃ yoginam eva kliśnāti netaraṃ pṛthagjanam ity āha --- evam idam anādīti/ itaraṃ tu triparvāṇas tāpā anuplavanta iti saṃbandhaḥ/ ādhibhautikādhidaivikayos tāpayor bāhyatvenaikatvaṃ vivakṣitam/ citte vṛttir asyā ity avidyā cittavṛttis tayā hātavya eva buddhīndriyaśarīrādau dārāpatyādau cāhaṃkāramamakārānupātinam iti/ tad atra na samyagdarśanād anyat paritrāṇam astīty āha --- tad evam iti/ 76 tad evam aupādhikaṃ viṣayasukhasya pariṇāmataḥ saṃskāratas tāpasaṃyogāc ca duḥkhatvam abhidhāya svābhāvikam ādarśayati --- guṇavṛttivirodhāc ceti/ vyācaṣṭe --- prakhyāpravṛttisthitirūpā buddhirūpeṇa pariṇatā guṇāḥ sattvarajastamāṃsi parasparānugrahatantrāḥ śāntaṃ sukhātmakaṃ ghoraṃ duḥkhātmakaṃ mūḍhaṃ viṣādātmakam eva pratyayaṃ sukhopabhogarūpam api triguṇam ārabhante/ na ca so 'pi tādṛśapratyayarūpo+asya pariṇāmaḥ sthira ity āha --- calaṃ ca guṇavṛttam iti kṣiprapariṇāmi cittam uktam/ nanv ekaḥ pratyayaḥ kathaṃ parasparaviruddhaśāntaghoramūḍhatvāny ekadā pratipadyata ity ata āha --- rūpātiśayā vṛttyatiśayāś ca paraspareṇa virudhyante/ rūpāṇi aṣṭau bhāvā dharmādayo vṛttayaḥ sukhādyās tad iha dharmeṇa vipacyamānenādharmas tādṛśo virudhyate/ evaṃ jñānavairāgyaiśvaryaiḥ sukhādibhiś ca tādṛśāny eva tadviparītāni virudhyante/ sāmānyāni tv asamudācaradrupāṇy atiśayaiḥ samudācaradbhiḥ sahāvirodhāt pravartanta iti/ nanu gṛhṇīma etat tathāpi viṣayasukhasya kutaḥ svābhāvikī duḥkhatety ata āha --- evam eta iti/ upādānābhedād upādānātmakatvāc copādeyasyāpy abheda ity arthaḥ/ tat kim idānīm ātyantikam eva tādātmyaṃ tathā ca buddhivyapadeśabhedau na kalpete ity ata āha --- guṇapradhāneti/ sāmānyātmanā guṇabhāvo 'tiśayātmanā ca prādhānyam/ tasmād upādhitaḥ svabhāvataś ca duḥkham eva sarvaṃ vivekina iti/ duḥkhaṃ ca heyaṃ prekṣāvatā/ na ca tannidānahānam antareṇa tad dheyaṃ bhavitum arhati/ na cāparijñātaṃ nidānaṃ śakyaṃ hātum iti mūlanidānam asya darśayati --- tad asyeti/ duḥkhasamudāyasya prabhava utpattir yatas tadbījam ity arthaḥ/ taducchedahetuṃ darśayati --- tasyāś ceti/ idānīm asya śāstrasya sarvānugrahārthaṃ pravṛttasya tadvidhenaiva śāstreṇa sādṛśyaṃ darśayati --- 77 yatheti/ catvāro vyūhāḥ saṃkṣiptāvayavaracanā yasya tat tathoktam/ nanu duḥkhaṃ heyam uktvā saṃsāraṃ heyam abhidadhataḥ kuto na virodha ity ata āha --- tatra duḥkhabahula iti/ yatkṛtvāvidyā saṃsāraṃ karoti tad asyā avāntaravyāpāraṃ saṃsārahetum āha --- pradhānapuruṣayor iti/ mokṣasvarūpam āha --- saṃyogasyeti/ mokṣopāyam āha --- hānopāya iti/ kecit paśyanti, hātuḥ svarūpoccheda eva mokṣaḥ/ yathāhuḥ ---

"pradīpasyeva nirvāṇaṃ vimokṣas tasya cetasaḥ" iti/

anye tu savāsanakleśasamucchedād viśuddhavijñānotpāda eva mokṣa ity ācakṣate tān pratyāha --- tatreti/ tatra hānaṃ tāvad dūṣayati --- hāne tasyeti/ na hi prekṣāvān kaścid ātmocchedāya yatate/ nanu dṛśyante tīvragadonmūlitasakalasukhāṃ duḥkhamayīm iva mūrtim udvahantaḥ svocchedāya yatamānāḥ/ satyam/ kecid eva te, na tv evaṃ saṃsāriṇo vividhavicitradevādyānandabhogabhāginas te 'pi ca mokṣamāṇā dṛśyante tasmād apuruṣārthatvaprasakter na hātuḥ svarūpocchedo mokṣo+abhyupeyaḥ/ astu tarhi hātuḥ svarūpam upādeyam ity ata āha --- upādāne ca hetuvādaḥ/ upādāne hi kāryatvenānityatve sati mokṣatvād eva cyaveta/ amṛtatvaṃ hi mokṣaḥ/ nāpi viśuddho vijñānasaṃtāno bhavaty amṛtaḥ/ saṃtānibhyo vyatiriktasya saṃtānasya vastusato'bhāvāt/ saṃtānināṃ cānityatvāt/ tasmāt tathā yatitavyaṃ yathā śāśvatavādo bhavati/ tathā ca puruṣārthatāpavargasyety āha --- ubhayapratyākhyāna iti/ tasmāt svarūpāvasthānam evātmano mokṣa iti/ etad eva samyagdarśanam //2.15//