tadartha eva dṛśyasyātmā //2.21//

draṣṭṛdṛśyayoḥ svarūpam uktvā svasvāmilakṣaṇasaṃbandhāṅgaṃ dṛśyasya draṣṭrarthatvam āha --- tadartha eva dṛśyasyātmā/ vyācaṣṭe --- dṛśirūpasya puruṣasya bhoktuḥ karmarūpatāṃ bhogyatām āpannaṃ dṛśyam iti tasmāt tadartha eva draṣṭrartha eva dṛśyasyātmā bhavati na tu dṛśyārthaḥ/ nanu nātmātmārtha ity ata āha --- svarūpaṃ bhavatīti/ etad uktaṃ bhavati --- sukhaduḥkhātmakaṃ dṛśyaṃ bhogyam/ sukhaduḥkhe cānukūlayitṛpratikūlayitṛṇī tattvena tadarthe eva vyavatiṣṭhete/ viṣayā api hi śabdādayas tādātmyād eva cānukūlayitāraḥ pratikūlayitāraś ca/ na cātmaivaiṣām anukūlanīyaḥ pratikūlanīyaś ca svātmani vṛttivirodhād ataḥ pāriśeṣyāc citiśaktir evānukūlanīyā pratikūlanīyā ca/ tasmāt tadartham eva dṛśyaṃ na tu dṛśyārtham/ ataś ca tadartha eva dṛśyasyātmā na dṛśyārtho yat svarūpam asya yāvat puruṣārtham anuvartate/ nirvartite ca puruṣārthe nivartata ity āha --- svarūpam iti/ svarūpaṃ tu dṛśyasya jaḍaṃ pararūpeṇātmarūpeṇa caitanyena pratilabdhātmakam 89 anubhūtasvarūpaṃ bhogāpavargārthatāyāṃ kṛtāyāṃ puruṣeṇa na dṛśyate/ bhogaḥ sukhādyākāraḥ śabdādyanubhavo 'pavargaḥ sattvapuruṣānyatānubhavas tac caitad ubhayam apy ājānato jaḍāyā buddheḥ puruṣacchāyāpattyeti puruṣasyaiva/ tathā ca puruṣabhogāpavargayoḥ kṛtayor dṛśyasya bhogāpavargārthatā samāpyata iti bhogāpavargārthatāyāṃ kṛtāyām ity uktam/ atrāntare codayati --- svarūpahānād iti/ pariharati --- na tu vinaśyatīti //2.21//