samādhisiddhir īśvarapraṇidhānāt //2.45//

samādhisiddhir īśvarapraṇidhānāt/ na ca vācyam īśvarapraṇidhānād eva cet saṃprajñātasya samādher aṅginaḥ siddhiḥ kṛtaṃ saptabhir aṅgair iti/ īśvarapraṇidhānasiddhau dṛṣṭādṛṣṭāv āntaravyāpāreṇa teṣām upayogāt/ saṃprajñātasiddhau ca saṃyogapṛthaktvena dadhna iva kratvarthatā puruṣārthatā ca/ na caivam anantaraṅgatā dhāraṇādhyānasamādhīnāṃ saṃprajñātasiddhau/ saṃprajñātasamānagocaratayāṅgāntarebhyo 'tadgocarebhyo+asyāntaraṅgatvapratīteḥ/ īśvarapraṇidhānam api īśvaragocaraṃ na saṃprajñeyagocaram iti bahiraṅgam iti sarvam avadātam/ prajānātīti prajñāpadavyutpattir darśitā //2.45//