80 प्रत्यक्षायाः प्रत्यक्षाभासता व्यवस्थाप्येत ? न खलु ज्वाला
दीनामपि क्षणिकत्वमध्यक्षमवधारयेत् । तस्मादनुमानमेव ज्वाला
दीनां क्षणिकत्वं साधयत् बाधकमेव तस्या इत्यकामेनापि तु
कुमारिलेनाभ्युपेतव्यम् । न च शक्यं वक्तुं सामान्यमेव केवलं
तथा विषयीक्रियत इति! तथा हि तदेवेदं ज्वालात्वमिति
स्यात् न सैवेयं ज्वालेंति । तस्मान्नानैकान्तिको हेतुरित्यलं
बहुप्रलापितया ॥


॥ जितारिपादानां कृतिर्जातिनिराकृतिस्समाप्ता ॥