Āyurvedarasāyana

śamanauṣadhakālānāha-yuñjyāditi, grāse grāsa iti| yatrāhāre jīrṇe bheṣajaṃ jīrṇe āhārastat-anannam, ābhaktaṃ nāma| yatra gṛhīte evauṣadhe āhārastat-annādau, prāgbhaktaṃ nāma| yatrārdhāhāre bheṣajaṃ paścācchepa āhārastat-madhye, madhyebhaktaṃ nāma| yatra gṛhīta evāhāre bheṣajaṃ tat-ante, adhobhaktaṃ nāma| yatra pratigrāsaṃ grāsāsampṛktamauṣadhaṃ tat-kavalāntare, grāsāntaraṃ nāma| yatra pratigrāsaṃ grāsasampṛktamauṣadhaṃ tat-grāse grāse, sagrāsaṃ nāma| yatra bhuktasyābhuktasya vā punaḥ punarauṣadhaṃ tat-muhūrnāma| yatra āhāreṇa saha sādhitaṃ miśrīkṛtaṃ cauṣadhaṃ tat-sānnaṃ nāma| yatrādau bheṣajaṃ tato+anantaramevāhāraḥ tato+anantarameva punarbheṣajaṃ tat-sāmudgaṃ nāma| sāmudgaḥ-sampuṭaḥ| yatra rātrau svapnakāle bheṣajaṃ tat-niśi, naiśaṃ nāma evaṃ daśauṣadhakālāḥ|